कितव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कितवः
कितवौ
कितवाः
सम्बोधन
कितव
कितवौ
कितवाः
द्वितीया
कितवम्
कितवौ
कितवान्
तृतीया
कितवेन
कितवाभ्याम्
कितवैः
चतुर्थी
कितवाय
कितवाभ्याम्
कितवेभ्यः
पञ्चमी
कितवात् / कितवाद्
कितवाभ्याम्
कितवेभ्यः
षष्ठी
कितवस्य
कितवयोः
कितवानाम्
सप्तमी
कितवे
कितवयोः
कितवेषु
 
एक
द्वि
बहु
प्रथमा
कितवः
कितवौ
कितवाः
सम्बोधन
कितव
कितवौ
कितवाः
द्वितीया
कितवम्
कितवौ
कितवान्
तृतीया
कितवेन
कितवाभ्याम्
कितवैः
चतुर्थी
कितवाय
कितवाभ्याम्
कितवेभ्यः
पञ्चमी
कितवात् / कितवाद्
कितवाभ्याम्
कितवेभ्यः
षष्ठी
कितवस्य
कितवयोः
कितवानाम्
सप्तमी
कितवे
कितवयोः
कितवेषु