कित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कितः
कितौ
किताः
सम्बोधन
कित
कितौ
किताः
द्वितीया
कितम्
कितौ
कितान्
तृतीया
कितेन
किताभ्याम्
कितैः
चतुर्थी
किताय
किताभ्याम्
कितेभ्यः
पञ्चमी
कितात् / किताद्
किताभ्याम्
कितेभ्यः
षष्ठी
कितस्य
कितयोः
कितानाम्
सप्तमी
किते
कितयोः
कितेषु
 
एक
द्वि
बहु
प्रथमा
कितः
कितौ
किताः
सम्बोधन
कित
कितौ
किताः
द्वितीया
कितम्
कितौ
कितान्
तृतीया
कितेन
किताभ्याम्
कितैः
चतुर्थी
किताय
किताभ्याम्
कितेभ्यः
पञ्चमी
कितात् / किताद्
किताभ्याम्
कितेभ्यः
षष्ठी
कितस्य
कितयोः
कितानाम्
सप्तमी
किते
कितयोः
कितेषु


अन्याः