किंवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
किंवान्
किंवन्तौ
किंवन्तः
सम्बोधन
किंवन्
किंवन्तौ
किंवन्तः
द्वितीया
किंवन्तम्
किंवन्तौ
किंवतः
तृतीया
किंवता
किंवद्भ्याम्
किंवद्भिः
चतुर्थी
किंवते
किंवद्भ्याम्
किंवद्भ्यः
पञ्चमी
किंवतः
किंवद्भ्याम्
किंवद्भ्यः
षष्ठी
किंवतः
किंवतोः
किंवताम्
सप्तमी
किंवति
किंवतोः
किंवत्सु
 
एक
द्वि
बहु
प्रथमा
किंवान्
किंवन्तौ
किंवन्तः
सम्बोधन
किंवन्
किंवन्तौ
किंवन्तः
द्वितीया
किंवन्तम्
किंवन्तौ
किंवतः
तृतीया
किंवता
किंवद्भ्याम्
किंवद्भिः
चतुर्थी
किंवते
किंवद्भ्याम्
किंवद्भ्यः
पञ्चमी
किंवतः
किंवद्भ्याम्
किंवद्भ्यः
षष्ठी
किंवतः
किंवतोः
किंवताम्
सप्तमी
किंवति
किंवतोः
किंवत्सु


अन्याः