कासितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कासितव्यः
कासितव्यौ
कासितव्याः
सम्बोधन
कासितव्य
कासितव्यौ
कासितव्याः
द्वितीया
कासितव्यम्
कासितव्यौ
कासितव्यान्
तृतीया
कासितव्येन
कासितव्याभ्याम्
कासितव्यैः
चतुर्थी
कासितव्याय
कासितव्याभ्याम्
कासितव्येभ्यः
पञ्चमी
कासितव्यात् / कासितव्याद्
कासितव्याभ्याम्
कासितव्येभ्यः
षष्ठी
कासितव्यस्य
कासितव्ययोः
कासितव्यानाम्
सप्तमी
कासितव्ये
कासितव्ययोः
कासितव्येषु
 
एक
द्वि
बहु
प्रथमा
कासितव्यः
कासितव्यौ
कासितव्याः
सम्बोधन
कासितव्य
कासितव्यौ
कासितव्याः
द्वितीया
कासितव्यम्
कासितव्यौ
कासितव्यान्
तृतीया
कासितव्येन
कासितव्याभ्याम्
कासितव्यैः
चतुर्थी
कासितव्याय
कासितव्याभ्याम्
कासितव्येभ्यः
पञ्चमी
कासितव्यात् / कासितव्याद्
कासितव्याभ्याम्
कासितव्येभ्यः
षष्ठी
कासितव्यस्य
कासितव्ययोः
कासितव्यानाम्
सप्तमी
कासितव्ये
कासितव्ययोः
कासितव्येषु


अन्याः