कासनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कासनीयः
कासनीयौ
कासनीयाः
सम्बोधन
कासनीय
कासनीयौ
कासनीयाः
द्वितीया
कासनीयम्
कासनीयौ
कासनीयान्
तृतीया
कासनीयेन
कासनीयाभ्याम्
कासनीयैः
चतुर्थी
कासनीयाय
कासनीयाभ्याम्
कासनीयेभ्यः
पञ्चमी
कासनीयात् / कासनीयाद्
कासनीयाभ्याम्
कासनीयेभ्यः
षष्ठी
कासनीयस्य
कासनीययोः
कासनीयानाम्
सप्तमी
कासनीये
कासनीययोः
कासनीयेषु
 
एक
द्वि
बहु
प्रथमा
कासनीयः
कासनीयौ
कासनीयाः
सम्बोधन
कासनीय
कासनीयौ
कासनीयाः
द्वितीया
कासनीयम्
कासनीयौ
कासनीयान्
तृतीया
कासनीयेन
कासनीयाभ्याम्
कासनीयैः
चतुर्थी
कासनीयाय
कासनीयाभ्याम्
कासनीयेभ्यः
पञ्चमी
कासनीयात् / कासनीयाद्
कासनीयाभ्याम्
कासनीयेभ्यः
षष्ठी
कासनीयस्य
कासनीययोः
कासनीयानाम्
सप्तमी
कासनीये
कासनीययोः
कासनीयेषु


अन्याः