काशित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काशितः
काशितौ
काशिताः
सम्बोधन
काशित
काशितौ
काशिताः
द्वितीया
काशितम्
काशितौ
काशितान्
तृतीया
काशितेन
काशिताभ्याम्
काशितैः
चतुर्थी
काशिताय
काशिताभ्याम्
काशितेभ्यः
पञ्चमी
काशितात् / काशिताद्
काशिताभ्याम्
काशितेभ्यः
षष्ठी
काशितस्य
काशितयोः
काशितानाम्
सप्तमी
काशिते
काशितयोः
काशितेषु
 
एक
द्वि
बहु
प्रथमा
काशितः
काशितौ
काशिताः
सम्बोधन
काशित
काशितौ
काशिताः
द्वितीया
काशितम्
काशितौ
काशितान्
तृतीया
काशितेन
काशिताभ्याम्
काशितैः
चतुर्थी
काशिताय
काशिताभ्याम्
काशितेभ्यः
पञ्चमी
काशितात् / काशिताद्
काशिताभ्याम्
काशितेभ्यः
षष्ठी
काशितस्य
काशितयोः
काशितानाम्
सप्तमी
काशिते
काशितयोः
काशितेषु


अन्याः