काल्याणिनेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काल्याणिनेयः
काल्याणिनेयौ
काल्याणिनेयाः
सम्बोधन
काल्याणिनेय
काल्याणिनेयौ
काल्याणिनेयाः
द्वितीया
काल्याणिनेयम्
काल्याणिनेयौ
काल्याणिनेयान्
तृतीया
काल्याणिनेयेन
काल्याणिनेयाभ्याम्
काल्याणिनेयैः
चतुर्थी
काल्याणिनेयाय
काल्याणिनेयाभ्याम्
काल्याणिनेयेभ्यः
पञ्चमी
काल्याणिनेयात् / काल्याणिनेयाद्
काल्याणिनेयाभ्याम्
काल्याणिनेयेभ्यः
षष्ठी
काल्याणिनेयस्य
काल्याणिनेययोः
काल्याणिनेयानाम्
सप्तमी
काल्याणिनेये
काल्याणिनेययोः
काल्याणिनेयेषु
 
एक
द्वि
बहु
प्रथमा
काल्याणिनेयः
काल्याणिनेयौ
काल्याणिनेयाः
सम्बोधन
काल्याणिनेय
काल्याणिनेयौ
काल्याणिनेयाः
द्वितीया
काल्याणिनेयम्
काल्याणिनेयौ
काल्याणिनेयान्
तृतीया
काल्याणिनेयेन
काल्याणिनेयाभ्याम्
काल्याणिनेयैः
चतुर्थी
काल्याणिनेयाय
काल्याणिनेयाभ्याम्
काल्याणिनेयेभ्यः
पञ्चमी
काल्याणिनेयात् / काल्याणिनेयाद्
काल्याणिनेयाभ्याम्
काल्याणिनेयेभ्यः
षष्ठी
काल्याणिनेयस्य
काल्याणिनेययोः
काल्याणिनेयानाम्
सप्तमी
काल्याणिनेये
काल्याणिनेययोः
काल्याणिनेयेषु