कालूतर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कालूतरः
कालूतरौ
कालूतराः
सम्बोधन
कालूतर
कालूतरौ
कालूतराः
द्वितीया
कालूतरम्
कालूतरौ
कालूतरान्
तृतीया
कालूतरेण
कालूतराभ्याम्
कालूतरैः
चतुर्थी
कालूतराय
कालूतराभ्याम्
कालूतरेभ्यः
पञ्चमी
कालूतरात् / कालूतराद्
कालूतराभ्याम्
कालूतरेभ्यः
षष्ठी
कालूतरस्य
कालूतरयोः
कालूतराणाम्
सप्तमी
कालूतरे
कालूतरयोः
कालूतरेषु
 
एक
द्वि
बहु
प्रथमा
कालूतरः
कालूतरौ
कालूतराः
सम्बोधन
कालूतर
कालूतरौ
कालूतराः
द्वितीया
कालूतरम्
कालूतरौ
कालूतरान्
तृतीया
कालूतरेण
कालूतराभ्याम्
कालूतरैः
चतुर्थी
कालूतराय
कालूतराभ्याम्
कालूतरेभ्यः
पञ्चमी
कालूतरात् / कालूतराद्
कालूतराभ्याम्
कालूतरेभ्यः
षष्ठी
कालूतरस्य
कालूतरयोः
कालूतराणाम्
सप्तमी
कालूतरे
कालूतरयोः
कालूतरेषु


अन्याः