कालिङ्ग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
सम्बोधन
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
द्वितीया
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
तृतीया
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
चतुर्थी
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
पञ्चमी
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
षष्ठी
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
सप्तमी
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु
 
एक
द्वि
बहु
प्रथमा
कालिङ्गः
कालिङ्गौ
कालिङ्गाः
सम्बोधन
कालिङ्ग
कालिङ्गौ
कालिङ्गाः
द्वितीया
कालिङ्गम्
कालिङ्गौ
कालिङ्गान्
तृतीया
कालिङ्गेन
कालिङ्गाभ्याम्
कालिङ्गैः
चतुर्थी
कालिङ्गाय
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
पञ्चमी
कालिङ्गात् / कालिङ्गाद्
कालिङ्गाभ्याम्
कालिङ्गेभ्यः
षष्ठी
कालिङ्गस्य
कालिङ्गयोः
कालिङ्गानाम्
सप्तमी
कालिङ्गे
कालिङ्गयोः
कालिङ्गेषु