कालरात्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कालरात्री
कालरात्र्यौ
कालरात्र्यः
सम्बोधन
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
द्वितीया
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
तृतीया
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
चतुर्थी
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
पञ्चमी
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
षष्ठी
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
सप्तमी
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु
 
एक
द्वि
बहु
प्रथमा
कालरात्री
कालरात्र्यौ
कालरात्र्यः
सम्बोधन
कालरात्रि
कालरात्र्यौ
कालरात्र्यः
द्वितीया
कालरात्रीम्
कालरात्र्यौ
कालरात्रीः
तृतीया
कालरात्र्या
कालरात्रीभ्याम्
कालरात्रीभिः
चतुर्थी
कालरात्र्यै
कालरात्रीभ्याम्
कालरात्रीभ्यः
पञ्चमी
कालरात्र्याः
कालरात्रीभ्याम्
कालरात्रीभ्यः
षष्ठी
कालरात्र्याः
कालरात्र्योः
कालरात्रीणाम्
सप्तमी
कालरात्र्याम्
कालरात्र्योः
कालरात्रीषु