कालयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कालयितव्यः
कालयितव्यौ
कालयितव्याः
सम्बोधन
कालयितव्य
कालयितव्यौ
कालयितव्याः
द्वितीया
कालयितव्यम्
कालयितव्यौ
कालयितव्यान्
तृतीया
कालयितव्येन
कालयितव्याभ्याम्
कालयितव्यैः
चतुर्थी
कालयितव्याय
कालयितव्याभ्याम्
कालयितव्येभ्यः
पञ्चमी
कालयितव्यात् / कालयितव्याद्
कालयितव्याभ्याम्
कालयितव्येभ्यः
षष्ठी
कालयितव्यस्य
कालयितव्ययोः
कालयितव्यानाम्
सप्तमी
कालयितव्ये
कालयितव्ययोः
कालयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कालयितव्यः
कालयितव्यौ
कालयितव्याः
सम्बोधन
कालयितव्य
कालयितव्यौ
कालयितव्याः
द्वितीया
कालयितव्यम्
कालयितव्यौ
कालयितव्यान्
तृतीया
कालयितव्येन
कालयितव्याभ्याम्
कालयितव्यैः
चतुर्थी
कालयितव्याय
कालयितव्याभ्याम्
कालयितव्येभ्यः
पञ्चमी
कालयितव्यात् / कालयितव्याद्
कालयितव्याभ्याम्
कालयितव्येभ्यः
षष्ठी
कालयितव्यस्य
कालयितव्ययोः
कालयितव्यानाम्
सप्तमी
कालयितव्ये
कालयितव्ययोः
कालयितव्येषु


अन्याः