कालचक्र शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कालचक्रम्
कालचक्रे
कालचक्राणि
सम्बोधन
कालचक्र
कालचक्रे
कालचक्राणि
द्वितीया
कालचक्रम्
कालचक्रे
कालचक्राणि
तृतीया
कालचक्रेण
कालचक्राभ्याम्
कालचक्रैः
चतुर्थी
कालचक्राय
कालचक्राभ्याम्
कालचक्रेभ्यः
पञ्चमी
कालचक्रात् / कालचक्राद्
कालचक्राभ्याम्
कालचक्रेभ्यः
षष्ठी
कालचक्रस्य
कालचक्रयोः
कालचक्राणाम्
सप्तमी
कालचक्रे
कालचक्रयोः
कालचक्रेषु
 
एक
द्वि
बहु
प्रथमा
कालचक्रम्
कालचक्रे
कालचक्राणि
सम्बोधन
कालचक्र
कालचक्रे
कालचक्राणि
द्वितीया
कालचक्रम्
कालचक्रे
कालचक्राणि
तृतीया
कालचक्रेण
कालचक्राभ्याम्
कालचक्रैः
चतुर्थी
कालचक्राय
कालचक्राभ्याम्
कालचक्रेभ्यः
पञ्चमी
कालचक्रात् / कालचक्राद्
कालचक्राभ्याम्
कालचक्रेभ्यः
षष्ठी
कालचक्रस्य
कालचक्रयोः
कालचक्राणाम्
सप्तमी
कालचक्रे
कालचक्रयोः
कालचक्रेषु