कार्ष्ण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कार्ष्ण्यः
कार्ष्ण्यौ
कार्ष्ण्याः
सम्बोधन
कार्ष्ण्य
कार्ष्ण्यौ
कार्ष्ण्याः
द्वितीया
कार्ष्ण्यम्
कार्ष्ण्यौ
कार्ष्ण्यान्
तृतीया
कार्ष्ण्येन
कार्ष्ण्याभ्याम्
कार्ष्ण्यैः
चतुर्थी
कार्ष्ण्याय
कार्ष्ण्याभ्याम्
कार्ष्ण्येभ्यः
पञ्चमी
कार्ष्ण्यात् / कार्ष्ण्याद्
कार्ष्ण्याभ्याम्
कार्ष्ण्येभ्यः
षष्ठी
कार्ष्ण्यस्य
कार्ष्ण्ययोः
कार्ष्ण्यानाम्
सप्तमी
कार्ष्ण्ये
कार्ष्ण्ययोः
कार्ष्ण्येषु
 
एक
द्वि
बहु
प्रथमा
कार्ष्ण्यः
कार्ष्ण्यौ
कार्ष्ण्याः
सम्बोधन
कार्ष्ण्य
कार्ष्ण्यौ
कार्ष्ण्याः
द्वितीया
कार्ष्ण्यम्
कार्ष्ण्यौ
कार्ष्ण्यान्
तृतीया
कार्ष्ण्येन
कार्ष्ण्याभ्याम्
कार्ष्ण्यैः
चतुर्थी
कार्ष्ण्याय
कार्ष्ण्याभ्याम्
कार्ष्ण्येभ्यः
पञ्चमी
कार्ष्ण्यात् / कार्ष्ण्याद्
कार्ष्ण्याभ्याम्
कार्ष्ण्येभ्यः
षष्ठी
कार्ष्ण्यस्य
कार्ष्ण्ययोः
कार्ष्ण्यानाम्
सप्तमी
कार्ष्ण्ये
कार्ष्ण्ययोः
कार्ष्ण्येषु