कार्ष्णकर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कार्ष्णकर्णः
कार्ष्णकर्णौ
कार्ष्णकर्णाः
सम्बोधन
कार्ष्णकर्ण
कार्ष्णकर्णौ
कार्ष्णकर्णाः
द्वितीया
कार्ष्णकर्णम्
कार्ष्णकर्णौ
कार्ष्णकर्णान्
तृतीया
कार्ष्णकर्णेन
कार्ष्णकर्णाभ्याम्
कार्ष्णकर्णैः
चतुर्थी
कार्ष्णकर्णाय
कार्ष्णकर्णाभ्याम्
कार्ष्णकर्णेभ्यः
पञ्चमी
कार्ष्णकर्णात् / कार्ष्णकर्णाद्
कार्ष्णकर्णाभ्याम्
कार्ष्णकर्णेभ्यः
षष्ठी
कार्ष्णकर्णस्य
कार्ष्णकर्णयोः
कार्ष्णकर्णानाम्
सप्तमी
कार्ष्णकर्णे
कार्ष्णकर्णयोः
कार्ष्णकर्णेषु
 
एक
द्वि
बहु
प्रथमा
कार्ष्णकर्णः
कार्ष्णकर्णौ
कार्ष्णकर्णाः
सम्बोधन
कार्ष्णकर्ण
कार्ष्णकर्णौ
कार्ष्णकर्णाः
द्वितीया
कार्ष्णकर्णम्
कार्ष्णकर्णौ
कार्ष्णकर्णान्
तृतीया
कार्ष्णकर्णेन
कार्ष्णकर्णाभ्याम्
कार्ष्णकर्णैः
चतुर्थी
कार्ष्णकर्णाय
कार्ष्णकर्णाभ्याम्
कार्ष्णकर्णेभ्यः
पञ्चमी
कार्ष्णकर्णात् / कार्ष्णकर्णाद्
कार्ष्णकर्णाभ्याम्
कार्ष्णकर्णेभ्यः
षष्ठी
कार्ष्णकर्णस्य
कार्ष्णकर्णयोः
कार्ष्णकर्णानाम्
सप्तमी
कार्ष्णकर्णे
कार्ष्णकर्णयोः
कार्ष्णकर्णेषु


अन्याः