कार्त्र्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कार्त्र्यः
कार्त्र्यौ
कार्त्र्याः
सम्बोधन
कार्त्र्य
कार्त्र्यौ
कार्त्र्याः
द्वितीया
कार्त्र्यम्
कार्त्र्यौ
कार्त्र्यान्
तृतीया
कार्त्र्येण
कार्त्र्याभ्याम्
कार्त्र्यैः
चतुर्थी
कार्त्र्याय
कार्त्र्याभ्याम्
कार्त्र्येभ्यः
पञ्चमी
कार्त्र्यात् / कार्त्र्याद्
कार्त्र्याभ्याम्
कार्त्र्येभ्यः
षष्ठी
कार्त्र्यस्य
कार्त्र्ययोः
कार्त्र्याणाम्
सप्तमी
कार्त्र्ये
कार्त्र्ययोः
कार्त्र्येषु
 
एक
द्वि
बहु
प्रथमा
कार्त्र्यः
कार्त्र्यौ
कार्त्र्याः
सम्बोधन
कार्त्र्य
कार्त्र्यौ
कार्त्र्याः
द्वितीया
कार्त्र्यम्
कार्त्र्यौ
कार्त्र्यान्
तृतीया
कार्त्र्येण
कार्त्र्याभ्याम्
कार्त्र्यैः
चतुर्थी
कार्त्र्याय
कार्त्र्याभ्याम्
कार्त्र्येभ्यः
पञ्चमी
कार्त्र्यात् / कार्त्र्याद्
कार्त्र्याभ्याम्
कार्त्र्येभ्यः
षष्ठी
कार्त्र्यस्य
कार्त्र्ययोः
कार्त्र्याणाम्
सप्तमी
कार्त्र्ये
कार्त्र्ययोः
कार्त्र्येषु