कार्त्तिकिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कार्त्तिकिकः
कार्त्तिकिकौ
कार्त्तिकिकाः
सम्बोधन
कार्त्तिकिक
कार्त्तिकिकौ
कार्त्तिकिकाः
द्वितीया
कार्त्तिकिकम्
कार्त्तिकिकौ
कार्त्तिकिकान्
तृतीया
कार्त्तिकिकेन
कार्त्तिकिकाभ्याम्
कार्त्तिकिकैः
चतुर्थी
कार्त्तिकिकाय
कार्त्तिकिकाभ्याम्
कार्त्तिकिकेभ्यः
पञ्चमी
कार्त्तिकिकात् / कार्त्तिकिकाद्
कार्त्तिकिकाभ्याम्
कार्त्तिकिकेभ्यः
षष्ठी
कार्त्तिकिकस्य
कार्त्तिकिकयोः
कार्त्तिकिकानाम्
सप्तमी
कार्त्तिकिके
कार्त्तिकिकयोः
कार्त्तिकिकेषु
 
एक
द्वि
बहु
प्रथमा
कार्त्तिकिकः
कार्त्तिकिकौ
कार्त्तिकिकाः
सम्बोधन
कार्त्तिकिक
कार्त्तिकिकौ
कार्त्तिकिकाः
द्वितीया
कार्त्तिकिकम्
कार्त्तिकिकौ
कार्त्तिकिकान्
तृतीया
कार्त्तिकिकेन
कार्त्तिकिकाभ्याम्
कार्त्तिकिकैः
चतुर्थी
कार्त्तिकिकाय
कार्त्तिकिकाभ्याम्
कार्त्तिकिकेभ्यः
पञ्चमी
कार्त्तिकिकात् / कार्त्तिकिकाद्
कार्त्तिकिकाभ्याम्
कार्त्तिकिकेभ्यः
षष्ठी
कार्त्तिकिकस्य
कार्त्तिकिकयोः
कार्त्तिकिकानाम्
सप्तमी
कार्त्तिकिके
कार्त्तिकिकयोः
कार्त्तिकिकेषु


अन्याः