कार्त्तिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कार्त्तिकः
कार्त्तिकौ
कार्त्तिकाः
सम्बोधन
कार्त्तिक
कार्त्तिकौ
कार्त्तिकाः
द्वितीया
कार्त्तिकम्
कार्त्तिकौ
कार्त्तिकान्
तृतीया
कार्त्तिकेन
कार्त्तिकाभ्याम्
कार्त्तिकैः
चतुर्थी
कार्त्तिकाय
कार्त्तिकाभ्याम्
कार्त्तिकेभ्यः
पञ्चमी
कार्त्तिकात् / कार्त्तिकाद्
कार्त्तिकाभ्याम्
कार्त्तिकेभ्यः
षष्ठी
कार्त्तिकस्य
कार्त्तिकयोः
कार्त्तिकानाम्
सप्तमी
कार्त्तिके
कार्त्तिकयोः
कार्त्तिकेषु
 
एक
द्वि
बहु
प्रथमा
कार्त्तिकः
कार्त्तिकौ
कार्त्तिकाः
सम्बोधन
कार्त्तिक
कार्त्तिकौ
कार्त्तिकाः
द्वितीया
कार्त्तिकम्
कार्त्तिकौ
कार्त्तिकान्
तृतीया
कार्त्तिकेन
कार्त्तिकाभ्याम्
कार्त्तिकैः
चतुर्थी
कार्त्तिकाय
कार्त्तिकाभ्याम्
कार्त्तिकेभ्यः
पञ्चमी
कार्त्तिकात् / कार्त्तिकाद्
कार्त्तिकाभ्याम्
कार्त्तिकेभ्यः
षष्ठी
कार्त्तिकस्य
कार्त्तिकयोः
कार्त्तिकानाम्
सप्तमी
कार्त्तिके
कार्त्तिकयोः
कार्त्तिकेषु


अन्याः