कार्ङ्कधूमत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कार्ङ्कधूमतः
कार्ङ्कधूमतौ
कार्ङ्कधूमताः
सम्बोधन
कार्ङ्कधूमत
कार्ङ्कधूमतौ
कार्ङ्कधूमताः
द्वितीया
कार्ङ्कधूमतम्
कार्ङ्कधूमतौ
कार्ङ्कधूमतान्
तृतीया
कार्ङ्कधूमतेन
कार्ङ्कधूमताभ्याम्
कार्ङ्कधूमतैः
चतुर्थी
कार्ङ्कधूमताय
कार्ङ्कधूमताभ्याम्
कार्ङ्कधूमतेभ्यः
पञ्चमी
कार्ङ्कधूमतात् / कार्ङ्कधूमताद्
कार्ङ्कधूमताभ्याम्
कार्ङ्कधूमतेभ्यः
षष्ठी
कार्ङ्कधूमतस्य
कार्ङ्कधूमतयोः
कार्ङ्कधूमतानाम्
सप्तमी
कार्ङ्कधूमते
कार्ङ्कधूमतयोः
कार्ङ्कधूमतेषु
 
एक
द्वि
बहु
प्रथमा
कार्ङ्कधूमतः
कार्ङ्कधूमतौ
कार्ङ्कधूमताः
सम्बोधन
कार्ङ्कधूमत
कार्ङ्कधूमतौ
कार्ङ्कधूमताः
द्वितीया
कार्ङ्कधूमतम्
कार्ङ्कधूमतौ
कार्ङ्कधूमतान्
तृतीया
कार्ङ्कधूमतेन
कार्ङ्कधूमताभ्याम्
कार्ङ्कधूमतैः
चतुर्थी
कार्ङ्कधूमताय
कार्ङ्कधूमताभ्याम्
कार्ङ्कधूमतेभ्यः
पञ्चमी
कार्ङ्कधूमतात् / कार्ङ्कधूमताद्
कार्ङ्कधूमताभ्याम्
कार्ङ्कधूमतेभ्यः
षष्ठी
कार्ङ्कधूमतस्य
कार्ङ्कधूमतयोः
कार्ङ्कधूमतानाम्
सप्तमी
कार्ङ्कधूमते
कार्ङ्कधूमतयोः
कार्ङ्कधूमतेषु


अन्याः