कार्कलासेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कार्कलासेयः
कार्कलासेयौ
कार्कलासेयाः
सम्बोधन
कार्कलासेय
कार्कलासेयौ
कार्कलासेयाः
द्वितीया
कार्कलासेयम्
कार्कलासेयौ
कार्कलासेयान्
तृतीया
कार्कलासेयेन
कार्कलासेयाभ्याम्
कार्कलासेयैः
चतुर्थी
कार्कलासेयाय
कार्कलासेयाभ्याम्
कार्कलासेयेभ्यः
पञ्चमी
कार्कलासेयात् / कार्कलासेयाद्
कार्कलासेयाभ्याम्
कार्कलासेयेभ्यः
षष्ठी
कार्कलासेयस्य
कार्कलासेययोः
कार्कलासेयानाम्
सप्तमी
कार्कलासेये
कार्कलासेययोः
कार्कलासेयेषु
 
एक
द्वि
बहु
प्रथमा
कार्कलासेयः
कार्कलासेयौ
कार्कलासेयाः
सम्बोधन
कार्कलासेय
कार्कलासेयौ
कार्कलासेयाः
द्वितीया
कार्कलासेयम्
कार्कलासेयौ
कार्कलासेयान्
तृतीया
कार्कलासेयेन
कार्कलासेयाभ्याम्
कार्कलासेयैः
चतुर्थी
कार्कलासेयाय
कार्कलासेयाभ्याम्
कार्कलासेयेभ्यः
पञ्चमी
कार्कलासेयात् / कार्कलासेयाद्
कार्कलासेयाभ्याम्
कार्कलासेयेभ्यः
षष्ठी
कार्कलासेयस्य
कार्कलासेययोः
कार्कलासेयानाम्
सप्तमी
कार्कलासेये
कार्कलासेययोः
कार्कलासेयेषु