कार्कन्धूमत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कार्कन्धूमतः
कार्कन्धूमतौ
कार्कन्धूमताः
सम्बोधन
कार्कन्धूमत
कार्कन्धूमतौ
कार्कन्धूमताः
द्वितीया
कार्कन्धूमतम्
कार्कन्धूमतौ
कार्कन्धूमतान्
तृतीया
कार्कन्धूमतेन
कार्कन्धूमताभ्याम्
कार्कन्धूमतैः
चतुर्थी
कार्कन्धूमताय
कार्कन्धूमताभ्याम्
कार्कन्धूमतेभ्यः
पञ्चमी
कार्कन्धूमतात् / कार्कन्धूमताद्
कार्कन्धूमताभ्याम्
कार्कन्धूमतेभ्यः
षष्ठी
कार्कन्धूमतस्य
कार्कन्धूमतयोः
कार्कन्धूमतानाम्
सप्तमी
कार्कन्धूमते
कार्कन्धूमतयोः
कार्कन्धूमतेषु
 
एक
द्वि
बहु
प्रथमा
कार्कन्धूमतः
कार्कन्धूमतौ
कार्कन्धूमताः
सम्बोधन
कार्कन्धूमत
कार्कन्धूमतौ
कार्कन्धूमताः
द्वितीया
कार्कन्धूमतम्
कार्कन्धूमतौ
कार्कन्धूमतान्
तृतीया
कार्कन्धूमतेन
कार्कन्धूमताभ्याम्
कार्कन्धूमतैः
चतुर्थी
कार्कन्धूमताय
कार्कन्धूमताभ्याम्
कार्कन्धूमतेभ्यः
पञ्चमी
कार्कन्धूमतात् / कार्कन्धूमताद्
कार्कन्धूमताभ्याम्
कार्कन्धूमतेभ्यः
षष्ठी
कार्कन्धूमतस्य
कार्कन्धूमतयोः
कार्कन्धूमतानाम्
सप्तमी
कार्कन्धूमते
कार्कन्धूमतयोः
कार्कन्धूमतेषु


अन्याः