कार्कन्धव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कार्कन्धवः
कार्कन्धवौ
कार्कन्धवाः
सम्बोधन
कार्कन्धव
कार्कन्धवौ
कार्कन्धवाः
द्वितीया
कार्कन्धवम्
कार्कन्धवौ
कार्कन्धवान्
तृतीया
कार्कन्धवेन
कार्कन्धवाभ्याम्
कार्कन्धवैः
चतुर्थी
कार्कन्धवाय
कार्कन्धवाभ्याम्
कार्कन्धवेभ्यः
पञ्चमी
कार्कन्धवात् / कार्कन्धवाद्
कार्कन्धवाभ्याम्
कार्कन्धवेभ्यः
षष्ठी
कार्कन्धवस्य
कार्कन्धवयोः
कार्कन्धवानाम्
सप्तमी
कार्कन्धवे
कार्कन्धवयोः
कार्कन्धवेषु
 
एक
द्वि
बहु
प्रथमा
कार्कन्धवः
कार्कन्धवौ
कार्कन्धवाः
सम्बोधन
कार्कन्धव
कार्कन्धवौ
कार्कन्धवाः
द्वितीया
कार्कन्धवम्
कार्कन्धवौ
कार्कन्धवान्
तृतीया
कार्कन्धवेन
कार्कन्धवाभ्याम्
कार्कन्धवैः
चतुर्थी
कार्कन्धवाय
कार्कन्धवाभ्याम्
कार्कन्धवेभ्यः
पञ्चमी
कार्कन्धवात् / कार्कन्धवाद्
कार्कन्धवाभ्याम्
कार्कन्धवेभ्यः
षष्ठी
कार्कन्धवस्य
कार्कन्धवयोः
कार्कन्धवानाम्
सप्तमी
कार्कन्धवे
कार्कन्धवयोः
कार्कन्धवेषु


अन्याः