काराभू शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काराभूः
काराभ्वौ
काराभ्वः
सम्बोधन
काराभूः
काराभ्वौ
काराभ्वः
द्वितीया
काराभ्वम्
काराभ्वौ
काराभ्वः
तृतीया
काराभ्वा
काराभूभ्याम्
काराभूभिः
चतुर्थी
काराभ्वे
काराभूभ्याम्
काराभूभ्यः
पञ्चमी
काराभ्वः
काराभूभ्याम्
काराभूभ्यः
षष्ठी
काराभ्वः
काराभ्वोः
काराभ्वाम्
सप्तमी
काराभ्वि
काराभ्वोः
काराभूषु
 
एक
द्वि
बहु
प्रथमा
काराभूः
काराभ्वौ
काराभ्वः
सम्बोधन
काराभूः
काराभ्वौ
काराभ्वः
द्वितीया
काराभ्वम्
काराभ्वौ
काराभ्वः
तृतीया
काराभ्वा
काराभूभ्याम्
काराभूभिः
चतुर्थी
काराभ्वे
काराभूभ्याम्
काराभूभ्यः
पञ्चमी
काराभ्वः
काराभूभ्याम्
काराभूभ्यः
षष्ठी
काराभ्वः
काराभ्वोः
काराभ्वाम्
सप्तमी
काराभ्वि
काराभ्वोः
काराभूषु