कारागार शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कारागारम्
कारागारे
कारागाराणि
सम्बोधन
कारागार
कारागारे
कारागाराणि
द्वितीया
कारागारम्
कारागारे
कारागाराणि
तृतीया
कारागारेण
कारागाराभ्याम्
कारागारैः
चतुर्थी
कारागाराय
कारागाराभ्याम्
कारागारेभ्यः
पञ्चमी
कारागारात् / कारागाराद्
कारागाराभ्याम्
कारागारेभ्यः
षष्ठी
कारागारस्य
कारागारयोः
कारागाराणाम्
सप्तमी
कारागारे
कारागारयोः
कारागारेषु
 
एक
द्वि
बहु
प्रथमा
कारागारम्
कारागारे
कारागाराणि
सम्बोधन
कारागार
कारागारे
कारागाराणि
द्वितीया
कारागारम्
कारागारे
कारागाराणि
तृतीया
कारागारेण
कारागाराभ्याम्
कारागारैः
चतुर्थी
कारागाराय
कारागाराभ्याम्
कारागारेभ्यः
पञ्चमी
कारागारात् / कारागाराद्
कारागाराभ्याम्
कारागारेभ्यः
षष्ठी
कारागारस्य
कारागारयोः
कारागाराणाम्
सप्तमी
कारागारे
कारागारयोः
कारागारेषु