कारणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कारणिकः
कारणिकौ
कारणिकाः
सम्बोधन
कारणिक
कारणिकौ
कारणिकाः
द्वितीया
कारणिकम्
कारणिकौ
कारणिकान्
तृतीया
कारणिकेन
कारणिकाभ्याम्
कारणिकैः
चतुर्थी
कारणिकाय
कारणिकाभ्याम्
कारणिकेभ्यः
पञ्चमी
कारणिकात् / कारणिकाद्
कारणिकाभ्याम्
कारणिकेभ्यः
षष्ठी
कारणिकस्य
कारणिकयोः
कारणिकानाम्
सप्तमी
कारणिके
कारणिकयोः
कारणिकेषु
 
एक
द्वि
बहु
प्रथमा
कारणिकः
कारणिकौ
कारणिकाः
सम्बोधन
कारणिक
कारणिकौ
कारणिकाः
द्वितीया
कारणिकम्
कारणिकौ
कारणिकान्
तृतीया
कारणिकेन
कारणिकाभ्याम्
कारणिकैः
चतुर्थी
कारणिकाय
कारणिकाभ्याम्
कारणिकेभ्यः
पञ्चमी
कारणिकात् / कारणिकाद्
कारणिकाभ्याम्
कारणिकेभ्यः
षष्ठी
कारणिकस्य
कारणिकयोः
कारणिकानाम्
सप्तमी
कारणिके
कारणिकयोः
कारणिकेषु


अन्याः