कारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कारकः
कारकौ
कारकाः
सम्बोधन
कारक
कारकौ
कारकाः
द्वितीया
कारकम्
कारकौ
कारकान्
तृतीया
कारकेण
कारकाभ्याम्
कारकैः
चतुर्थी
कारकाय
कारकाभ्याम्
कारकेभ्यः
पञ्चमी
कारकात् / कारकाद्
कारकाभ्याम्
कारकेभ्यः
षष्ठी
कारकस्य
कारकयोः
कारकाणाम्
सप्तमी
कारके
कारकयोः
कारकेषु
 
एक
द्वि
बहु
प्रथमा
कारकः
कारकौ
कारकाः
सम्बोधन
कारक
कारकौ
कारकाः
द्वितीया
कारकम्
कारकौ
कारकान्
तृतीया
कारकेण
कारकाभ्याम्
कारकैः
चतुर्थी
कारकाय
कारकाभ्याम्
कारकेभ्यः
पञ्चमी
कारकात् / कारकाद्
कारकाभ्याम्
कारकेभ्यः
षष्ठी
कारकस्य
कारकयोः
कारकाणाम्
सप्तमी
कारके
कारकयोः
कारकेषु


अन्याः