काम्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काम्यः
काम्यौ
काम्याः
सम्बोधन
काम्य
काम्यौ
काम्याः
द्वितीया
काम्यम्
काम्यौ
काम्यान्
तृतीया
काम्येन
काम्याभ्याम्
काम्यैः
चतुर्थी
काम्याय
काम्याभ्याम्
काम्येभ्यः
पञ्चमी
काम्यात् / काम्याद्
काम्याभ्याम्
काम्येभ्यः
षष्ठी
काम्यस्य
काम्ययोः
काम्यानाम्
सप्तमी
काम्ये
काम्ययोः
काम्येषु
 
एक
द्वि
बहु
प्रथमा
काम्यः
काम्यौ
काम्याः
सम्बोधन
काम्य
काम्यौ
काम्याः
द्वितीया
काम्यम्
काम्यौ
काम्यान्
तृतीया
काम्येन
काम्याभ्याम्
काम्यैः
चतुर्थी
काम्याय
काम्याभ्याम्
काम्येभ्यः
पञ्चमी
काम्यात् / काम्याद्
काम्याभ्याम्
काम्येभ्यः
षष्ठी
काम्यस्य
काम्ययोः
काम्यानाम्
सप्तमी
काम्ये
काम्ययोः
काम्येषु


अन्याः