कामलकीकर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कामलकीकरः
कामलकीकरौ
कामलकीकराः
सम्बोधन
कामलकीकर
कामलकीकरौ
कामलकीकराः
द्वितीया
कामलकीकरम्
कामलकीकरौ
कामलकीकरान्
तृतीया
कामलकीकरेण
कामलकीकराभ्याम्
कामलकीकरैः
चतुर्थी
कामलकीकराय
कामलकीकराभ्याम्
कामलकीकरेभ्यः
पञ्चमी
कामलकीकरात् / कामलकीकराद्
कामलकीकराभ्याम्
कामलकीकरेभ्यः
षष्ठी
कामलकीकरस्य
कामलकीकरयोः
कामलकीकराणाम्
सप्तमी
कामलकीकरे
कामलकीकरयोः
कामलकीकरेषु
 
एक
द्वि
बहु
प्रथमा
कामलकीकरः
कामलकीकरौ
कामलकीकराः
सम्बोधन
कामलकीकर
कामलकीकरौ
कामलकीकराः
द्वितीया
कामलकीकरम्
कामलकीकरौ
कामलकीकरान्
तृतीया
कामलकीकरेण
कामलकीकराभ्याम्
कामलकीकरैः
चतुर्थी
कामलकीकराय
कामलकीकराभ्याम्
कामलकीकरेभ्यः
पञ्चमी
कामलकीकरात् / कामलकीकराद्
कामलकीकराभ्याम्
कामलकीकरेभ्यः
षष्ठी
कामलकीकरस्य
कामलकीकरयोः
कामलकीकराणाम्
सप्तमी
कामलकीकरे
कामलकीकरयोः
कामलकीकरेषु


अन्याः