कामप्रस्थीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कामप्रस्थीयः
कामप्रस्थीयौ
कामप्रस्थीयाः
सम्बोधन
कामप्रस्थीय
कामप्रस्थीयौ
कामप्रस्थीयाः
द्वितीया
कामप्रस्थीयम्
कामप्रस्थीयौ
कामप्रस्थीयान्
तृतीया
कामप्रस्थीयेन
कामप्रस्थीयाभ्याम्
कामप्रस्थीयैः
चतुर्थी
कामप्रस्थीयाय
कामप्रस्थीयाभ्याम्
कामप्रस्थीयेभ्यः
पञ्चमी
कामप्रस्थीयात् / कामप्रस्थीयाद्
कामप्रस्थीयाभ्याम्
कामप्रस्थीयेभ्यः
षष्ठी
कामप्रस्थीयस्य
कामप्रस्थीययोः
कामप्रस्थीयानाम्
सप्तमी
कामप्रस्थीये
कामप्रस्थीययोः
कामप्रस्थीयेषु
 
एक
द्वि
बहु
प्रथमा
कामप्रस्थीयः
कामप्रस्थीयौ
कामप्रस्थीयाः
सम्बोधन
कामप्रस्थीय
कामप्रस्थीयौ
कामप्रस्थीयाः
द्वितीया
कामप्रस्थीयम्
कामप्रस्थीयौ
कामप्रस्थीयान्
तृतीया
कामप्रस्थीयेन
कामप्रस्थीयाभ्याम्
कामप्रस्थीयैः
चतुर्थी
कामप्रस्थीयाय
कामप्रस्थीयाभ्याम्
कामप्रस्थीयेभ्यः
पञ्चमी
कामप्रस्थीयात् / कामप्रस्थीयाद्
कामप्रस्थीयाभ्याम्
कामप्रस्थीयेभ्यः
षष्ठी
कामप्रस्थीयस्य
कामप्रस्थीययोः
कामप्रस्थीयानाम्
सप्तमी
कामप्रस्थीये
कामप्रस्थीययोः
कामप्रस्थीयेषु


अन्याः