कापिलवरत्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कापिलवरत्रः
कापिलवरत्रौ
कापिलवरत्राः
सम्बोधन
कापिलवरत्र
कापिलवरत्रौ
कापिलवरत्राः
द्वितीया
कापिलवरत्रम्
कापिलवरत्रौ
कापिलवरत्रान्
तृतीया
कापिलवरत्रेण
कापिलवरत्राभ्याम्
कापिलवरत्रैः
चतुर्थी
कापिलवरत्राय
कापिलवरत्राभ्याम्
कापिलवरत्रेभ्यः
पञ्चमी
कापिलवरत्रात् / कापिलवरत्राद्
कापिलवरत्राभ्याम्
कापिलवरत्रेभ्यः
षष्ठी
कापिलवरत्रस्य
कापिलवरत्रयोः
कापिलवरत्राणाम्
सप्तमी
कापिलवरत्रे
कापिलवरत्रयोः
कापिलवरत्रेषु
 
एक
द्वि
बहु
प्रथमा
कापिलवरत्रः
कापिलवरत्रौ
कापिलवरत्राः
सम्बोधन
कापिलवरत्र
कापिलवरत्रौ
कापिलवरत्राः
द्वितीया
कापिलवरत्रम्
कापिलवरत्रौ
कापिलवरत्रान्
तृतीया
कापिलवरत्रेण
कापिलवरत्राभ्याम्
कापिलवरत्रैः
चतुर्थी
कापिलवरत्राय
कापिलवरत्राभ्याम्
कापिलवरत्रेभ्यः
पञ्चमी
कापिलवरत्रात् / कापिलवरत्राद्
कापिलवरत्राभ्याम्
कापिलवरत्रेभ्यः
षष्ठी
कापिलवरत्रस्य
कापिलवरत्रयोः
कापिलवरत्राणाम्
सप्तमी
कापिलवरत्रे
कापिलवरत्रयोः
कापिलवरत्रेषु