कापिञ्जल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कापिञ्जलः
कापिञ्जलौ
कापिञ्जलाः
सम्बोधन
कापिञ्जल
कापिञ्जलौ
कापिञ्जलाः
द्वितीया
कापिञ्जलम्
कापिञ्जलौ
कापिञ्जलान्
तृतीया
कापिञ्जलेन
कापिञ्जलाभ्याम्
कापिञ्जलैः
चतुर्थी
कापिञ्जलाय
कापिञ्जलाभ्याम्
कापिञ्जलेभ्यः
पञ्चमी
कापिञ्जलात् / कापिञ्जलाद्
कापिञ्जलाभ्याम्
कापिञ्जलेभ्यः
षष्ठी
कापिञ्जलस्य
कापिञ्जलयोः
कापिञ्जलानाम्
सप्तमी
कापिञ्जले
कापिञ्जलयोः
कापिञ्जलेषु
 
एक
द्वि
बहु
प्रथमा
कापिञ्जलः
कापिञ्जलौ
कापिञ्जलाः
सम्बोधन
कापिञ्जल
कापिञ्जलौ
कापिञ्जलाः
द्वितीया
कापिञ्जलम्
कापिञ्जलौ
कापिञ्जलान्
तृतीया
कापिञ्जलेन
कापिञ्जलाभ्याम्
कापिञ्जलैः
चतुर्थी
कापिञ्जलाय
कापिञ्जलाभ्याम्
कापिञ्जलेभ्यः
पञ्चमी
कापिञ्जलात् / कापिञ्जलाद्
कापिञ्जलाभ्याम्
कापिञ्जलेभ्यः
षष्ठी
कापिञ्जलस्य
कापिञ्जलयोः
कापिञ्जलानाम्
सप्तमी
कापिञ्जले
कापिञ्जलयोः
कापिञ्जलेषु