कापालिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कापालिकः
कापालिकौ
कापालिकाः
सम्बोधन
कापालिक
कापालिकौ
कापालिकाः
द्वितीया
कापालिकम्
कापालिकौ
कापालिकान्
तृतीया
कापालिकेन
कापालिकाभ्याम्
कापालिकैः
चतुर्थी
कापालिकाय
कापालिकाभ्याम्
कापालिकेभ्यः
पञ्चमी
कापालिकात् / कापालिकाद्
कापालिकाभ्याम्
कापालिकेभ्यः
षष्ठी
कापालिकस्य
कापालिकयोः
कापालिकानाम्
सप्तमी
कापालिके
कापालिकयोः
कापालिकेषु
 
एक
द्वि
बहु
प्रथमा
कापालिकः
कापालिकौ
कापालिकाः
सम्बोधन
कापालिक
कापालिकौ
कापालिकाः
द्वितीया
कापालिकम्
कापालिकौ
कापालिकान्
तृतीया
कापालिकेन
कापालिकाभ्याम्
कापालिकैः
चतुर्थी
कापालिकाय
कापालिकाभ्याम्
कापालिकेभ्यः
पञ्चमी
कापालिकात् / कापालिकाद्
कापालिकाभ्याम्
कापालिकेभ्यः
षष्ठी
कापालिकस्य
कापालिकयोः
कापालिकानाम्
सप्तमी
कापालिके
कापालिकयोः
कापालिकेषु


अन्याः