कापाटिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कापाटिकः
कापाटिकौ
कापाटिकाः
सम्बोधन
कापाटिक
कापाटिकौ
कापाटिकाः
द्वितीया
कापाटिकम्
कापाटिकौ
कापाटिकान्
तृतीया
कापाटिकेन
कापाटिकाभ्याम्
कापाटिकैः
चतुर्थी
कापाटिकाय
कापाटिकाभ्याम्
कापाटिकेभ्यः
पञ्चमी
कापाटिकात् / कापाटिकाद्
कापाटिकाभ्याम्
कापाटिकेभ्यः
षष्ठी
कापाटिकस्य
कापाटिकयोः
कापाटिकानाम्
सप्तमी
कापाटिके
कापाटिकयोः
कापाटिकेषु
 
एक
द्वि
बहु
प्रथमा
कापाटिकः
कापाटिकौ
कापाटिकाः
सम्बोधन
कापाटिक
कापाटिकौ
कापाटिकाः
द्वितीया
कापाटिकम्
कापाटिकौ
कापाटिकान्
तृतीया
कापाटिकेन
कापाटिकाभ्याम्
कापाटिकैः
चतुर्थी
कापाटिकाय
कापाटिकाभ्याम्
कापाटिकेभ्यः
पञ्चमी
कापाटिकात् / कापाटिकाद्
कापाटिकाभ्याम्
कापाटिकेभ्यः
षष्ठी
कापाटिकस्य
कापाटिकयोः
कापाटिकानाम्
सप्तमी
कापाटिके
कापाटिकयोः
कापाटिकेषु


अन्याः