कान्थिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कान्थिकः
कान्थिकौ
कान्थिकाः
सम्बोधन
कान्थिक
कान्थिकौ
कान्थिकाः
द्वितीया
कान्थिकम्
कान्थिकौ
कान्थिकान्
तृतीया
कान्थिकेन
कान्थिकाभ्याम्
कान्थिकैः
चतुर्थी
कान्थिकाय
कान्थिकाभ्याम्
कान्थिकेभ्यः
पञ्चमी
कान्थिकात् / कान्थिकाद्
कान्थिकाभ्याम्
कान्थिकेभ्यः
षष्ठी
कान्थिकस्य
कान्थिकयोः
कान्थिकानाम्
सप्तमी
कान्थिके
कान्थिकयोः
कान्थिकेषु
 
एक
द्वि
बहु
प्रथमा
कान्थिकः
कान्थिकौ
कान्थिकाः
सम्बोधन
कान्थिक
कान्थिकौ
कान्थिकाः
द्वितीया
कान्थिकम्
कान्थिकौ
कान्थिकान्
तृतीया
कान्थिकेन
कान्थिकाभ्याम्
कान्थिकैः
चतुर्थी
कान्थिकाय
कान्थिकाभ्याम्
कान्थिकेभ्यः
पञ्चमी
कान्थिकात् / कान्थिकाद्
कान्थिकाभ्याम्
कान्थिकेभ्यः
षष्ठी
कान्थिकस्य
कान्थिकयोः
कान्थिकानाम्
सप्तमी
कान्थिके
कान्थिकयोः
कान्थिकेषु


अन्याः