कान्थक्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कान्थक्यः
कान्थक्यौ
कान्थक्याः
सम्बोधन
कान्थक्य
कान्थक्यौ
कान्थक्याः
द्वितीया
कान्थक्यम्
कान्थक्यौ
कान्थक्यान्
तृतीया
कान्थक्येन
कान्थक्याभ्याम्
कान्थक्यैः
चतुर्थी
कान्थक्याय
कान्थक्याभ्याम्
कान्थक्येभ्यः
पञ्चमी
कान्थक्यात् / कान्थक्याद्
कान्थक्याभ्याम्
कान्थक्येभ्यः
षष्ठी
कान्थक्यस्य
कान्थक्ययोः
कान्थक्यानाम्
सप्तमी
कान्थक्ये
कान्थक्ययोः
कान्थक्येषु
 
एक
द्वि
बहु
प्रथमा
कान्थक्यः
कान्थक्यौ
कान्थक्याः
सम्बोधन
कान्थक्य
कान्थक्यौ
कान्थक्याः
द्वितीया
कान्थक्यम्
कान्थक्यौ
कान्थक्यान्
तृतीया
कान्थक्येन
कान्थक्याभ्याम्
कान्थक्यैः
चतुर्थी
कान्थक्याय
कान्थक्याभ्याम्
कान्थक्येभ्यः
पञ्चमी
कान्थक्यात् / कान्थक्याद्
कान्थक्याभ्याम्
कान्थक्येभ्यः
षष्ठी
कान्थक्यस्य
कान्थक्ययोः
कान्थक्यानाम्
सप्तमी
कान्थक्ये
कान्थक्ययोः
कान्थक्येषु