कान्तारपथिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कान्तारपथिकः
कान्तारपथिकौ
कान्तारपथिकाः
सम्बोधन
कान्तारपथिक
कान्तारपथिकौ
कान्तारपथिकाः
द्वितीया
कान्तारपथिकम्
कान्तारपथिकौ
कान्तारपथिकान्
तृतीया
कान्तारपथिकेन
कान्तारपथिकाभ्याम्
कान्तारपथिकैः
चतुर्थी
कान्तारपथिकाय
कान्तारपथिकाभ्याम्
कान्तारपथिकेभ्यः
पञ्चमी
कान्तारपथिकात् / कान्तारपथिकाद्
कान्तारपथिकाभ्याम्
कान्तारपथिकेभ्यः
षष्ठी
कान्तारपथिकस्य
कान्तारपथिकयोः
कान्तारपथिकानाम्
सप्तमी
कान्तारपथिके
कान्तारपथिकयोः
कान्तारपथिकेषु
 
एक
द्वि
बहु
प्रथमा
कान्तारपथिकः
कान्तारपथिकौ
कान्तारपथिकाः
सम्बोधन
कान्तारपथिक
कान्तारपथिकौ
कान्तारपथिकाः
द्वितीया
कान्तारपथिकम्
कान्तारपथिकौ
कान्तारपथिकान्
तृतीया
कान्तारपथिकेन
कान्तारपथिकाभ्याम्
कान्तारपथिकैः
चतुर्थी
कान्तारपथिकाय
कान्तारपथिकाभ्याम्
कान्तारपथिकेभ्यः
पञ्चमी
कान्तारपथिकात् / कान्तारपथिकाद्
कान्तारपथिकाभ्याम्
कान्तारपथिकेभ्यः
षष्ठी
कान्तारपथिकस्य
कान्तारपथिकयोः
कान्तारपथिकानाम्
सप्तमी
कान्तारपथिके
कान्तारपथिकयोः
कान्तारपथिकेषु


अन्याः