कान्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कान्तः
कान्तौ
कान्ताः
सम्बोधन
कान्त
कान्तौ
कान्ताः
द्वितीया
कान्तम्
कान्तौ
कान्तान्
तृतीया
कान्तेन
कान्ताभ्याम्
कान्तैः
चतुर्थी
कान्ताय
कान्ताभ्याम्
कान्तेभ्यः
पञ्चमी
कान्तात् / कान्ताद्
कान्ताभ्याम्
कान्तेभ्यः
षष्ठी
कान्तस्य
कान्तयोः
कान्तानाम्
सप्तमी
कान्ते
कान्तयोः
कान्तेषु
 
एक
द्वि
बहु
प्रथमा
कान्तः
कान्तौ
कान्ताः
सम्बोधन
कान्त
कान्तौ
कान्ताः
द्वितीया
कान्तम्
कान्तौ
कान्तान्
तृतीया
कान्तेन
कान्ताभ्याम्
कान्तैः
चतुर्थी
कान्ताय
कान्ताभ्याम्
कान्तेभ्यः
पञ्चमी
कान्तात् / कान्ताद्
कान्ताभ्याम्
कान्तेभ्यः
षष्ठी
कान्तस्य
कान्तयोः
कान्तानाम्
सप्तमी
कान्ते
कान्तयोः
कान्तेषु


अन्याः