काथञ्चित्क शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काथञ्चित्कः
काथञ्चित्कौ
काथञ्चित्काः
सम्बोधन
काथञ्चित्क
काथञ्चित्कौ
काथञ्चित्काः
द्वितीया
काथञ्चित्कम्
काथञ्चित्कौ
काथञ्चित्कान्
तृतीया
काथञ्चित्केन
काथञ्चित्काभ्याम्
काथञ्चित्कैः
चतुर्थी
काथञ्चित्काय
काथञ्चित्काभ्याम्
काथञ्चित्केभ्यः
पञ्चमी
काथञ्चित्कात् / काथञ्चित्काद्
काथञ्चित्काभ्याम्
काथञ्चित्केभ्यः
षष्ठी
काथञ्चित्कस्य
काथञ्चित्कयोः
काथञ्चित्कानाम्
सप्तमी
काथञ्चित्के
काथञ्चित्कयोः
काथञ्चित्केषु
 
एक
द्वि
बहु
प्रथमा
काथञ्चित्कः
काथञ्चित्कौ
काथञ्चित्काः
सम्बोधन
काथञ्चित्क
काथञ्चित्कौ
काथञ्चित्काः
द्वितीया
काथञ्चित्कम्
काथञ्चित्कौ
काथञ्चित्कान्
तृतीया
काथञ्चित्केन
काथञ्चित्काभ्याम्
काथञ्चित्कैः
चतुर्थी
काथञ्चित्काय
काथञ्चित्काभ्याम्
काथञ्चित्केभ्यः
पञ्चमी
काथञ्चित्कात् / काथञ्चित्काद्
काथञ्चित्काभ्याम्
काथञ्चित्केभ्यः
षष्ठी
काथञ्चित्कस्य
काथञ्चित्कयोः
काथञ्चित्कानाम्
सप्तमी
काथञ्चित्के
काथञ्चित्कयोः
काथञ्चित्केषु


अन्याः