कात शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कातः
कातौ
काताः
सम्बोधन
कात
कातौ
काताः
द्वितीया
कातम्
कातौ
कातान्
तृतीया
कातेन
काताभ्याम्
कातैः
चतुर्थी
काताय
काताभ्याम्
कातेभ्यः
पञ्चमी
कातात् / काताद्
काताभ्याम्
कातेभ्यः
षष्ठी
कातस्य
कातयोः
कातानाम्
सप्तमी
काते
कातयोः
कातेषु
 
एक
द्वि
बहु
प्रथमा
कातः
कातौ
काताः
सम्बोधन
कात
कातौ
काताः
द्वितीया
कातम्
कातौ
कातान्
तृतीया
कातेन
काताभ्याम्
कातैः
चतुर्थी
काताय
काताभ्याम्
कातेभ्यः
पञ्चमी
कातात् / काताद्
काताभ्याम्
कातेभ्यः
षष्ठी
कातस्य
कातयोः
कातानाम्
सप्तमी
काते
कातयोः
कातेषु


अन्याः