काण्डधार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काण्डधारः
काण्डधारौ
काण्डधाराः
सम्बोधन
काण्डधार
काण्डधारौ
काण्डधाराः
द्वितीया
काण्डधारम्
काण्डधारौ
काण्डधारान्
तृतीया
काण्डधारेण
काण्डधाराभ्याम्
काण्डधारैः
चतुर्थी
काण्डधाराय
काण्डधाराभ्याम्
काण्डधारेभ्यः
पञ्चमी
काण्डधारात् / काण्डधाराद्
काण्डधाराभ्याम्
काण्डधारेभ्यः
षष्ठी
काण्डधारस्य
काण्डधारयोः
काण्डधाराणाम्
सप्तमी
काण्डधारे
काण्डधारयोः
काण्डधारेषु
 
एक
द्वि
बहु
प्रथमा
काण्डधारः
काण्डधारौ
काण्डधाराः
सम्बोधन
काण्डधार
काण्डधारौ
काण्डधाराः
द्वितीया
काण्डधारम्
काण्डधारौ
काण्डधारान्
तृतीया
काण्डधारेण
काण्डधाराभ्याम्
काण्डधारैः
चतुर्थी
काण्डधाराय
काण्डधाराभ्याम्
काण्डधारेभ्यः
पञ्चमी
काण्डधारात् / काण्डधाराद्
काण्डधाराभ्याम्
काण्डधारेभ्यः
षष्ठी
काण्डधारस्य
काण्डधारयोः
काण्डधाराणाम्
सप्तमी
काण्डधारे
काण्डधारयोः
काण्डधारेषु


अन्याः