काण्टकार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काण्टकारः
काण्टकारौ
काण्टकाराः
सम्बोधन
काण्टकार
काण्टकारौ
काण्टकाराः
द्वितीया
काण्टकारम्
काण्टकारौ
काण्टकारान्
तृतीया
काण्टकारेण
काण्टकाराभ्याम्
काण्टकारैः
चतुर्थी
काण्टकाराय
काण्टकाराभ्याम्
काण्टकारेभ्यः
पञ्चमी
काण्टकारात् / काण्टकाराद्
काण्टकाराभ्याम्
काण्टकारेभ्यः
षष्ठी
काण्टकारस्य
काण्टकारयोः
काण्टकाराणाम्
सप्तमी
काण्टकारे
काण्टकारयोः
काण्टकारेषु
 
एक
द्वि
बहु
प्रथमा
काण्टकारः
काण्टकारौ
काण्टकाराः
सम्बोधन
काण्टकार
काण्टकारौ
काण्टकाराः
द्वितीया
काण्टकारम्
काण्टकारौ
काण्टकारान्
तृतीया
काण्टकारेण
काण्टकाराभ्याम्
काण्टकारैः
चतुर्थी
काण्टकाराय
काण्टकाराभ्याम्
काण्टकारेभ्यः
पञ्चमी
काण्टकारात् / काण्टकाराद्
काण्टकाराभ्याम्
काण्टकारेभ्यः
षष्ठी
काण्टकारस्य
काण्टकारयोः
काण्टकाराणाम्
सप्तमी
काण्टकारे
काण्टकारयोः
काण्टकारेषु


अन्याः