काणित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काणितम्
काणिते
काणितानि
सम्बोधन
काणित
काणिते
काणितानि
द्वितीया
काणितम्
काणिते
काणितानि
तृतीया
काणितेन
काणिताभ्याम्
काणितैः
चतुर्थी
काणिताय
काणिताभ्याम्
काणितेभ्यः
पञ्चमी
काणितात् / काणिताद्
काणिताभ्याम्
काणितेभ्यः
षष्ठी
काणितस्य
काणितयोः
काणितानाम्
सप्तमी
काणिते
काणितयोः
काणितेषु
 
एक
द्वि
बहु
प्रथमा
काणितम्
काणिते
काणितानि
सम्बोधन
काणित
काणिते
काणितानि
द्वितीया
काणितम्
काणिते
काणितानि
तृतीया
काणितेन
काणिताभ्याम्
काणितैः
चतुर्थी
काणिताय
काणिताभ्याम्
काणितेभ्यः
पञ्चमी
काणितात् / काणिताद्
काणिताभ्याम्
काणितेभ्यः
षष्ठी
काणितस्य
काणितयोः
काणितानाम्
सप्तमी
काणिते
काणितयोः
काणितेषु


अन्याः