काणयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काणयित्री
काणयित्र्यौ
काणयित्र्यः
सम्बोधन
काणयित्रि
काणयित्र्यौ
काणयित्र्यः
द्वितीया
काणयित्रीम्
काणयित्र्यौ
काणयित्रीः
तृतीया
काणयित्र्या
काणयित्रीभ्याम्
काणयित्रीभिः
चतुर्थी
काणयित्र्यै
काणयित्रीभ्याम्
काणयित्रीभ्यः
पञ्चमी
काणयित्र्याः
काणयित्रीभ्याम्
काणयित्रीभ्यः
षष्ठी
काणयित्र्याः
काणयित्र्योः
काणयित्रीणाम्
सप्तमी
काणयित्र्याम्
काणयित्र्योः
काणयित्रीषु
 
एक
द्वि
बहु
प्रथमा
काणयित्री
काणयित्र्यौ
काणयित्र्यः
सम्बोधन
काणयित्रि
काणयित्र्यौ
काणयित्र्यः
द्वितीया
काणयित्रीम्
काणयित्र्यौ
काणयित्रीः
तृतीया
काणयित्र्या
काणयित्रीभ्याम्
काणयित्रीभिः
चतुर्थी
काणयित्र्यै
काणयित्रीभ्याम्
काणयित्रीभ्यः
पञ्चमी
काणयित्र्याः
काणयित्रीभ्याम्
काणयित्रीभ्यः
षष्ठी
काणयित्र्याः
काणयित्र्योः
काणयित्रीणाम्
सप्तमी
काणयित्र्याम्
काणयित्र्योः
काणयित्रीषु


अन्याः