काणयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काणयितव्यम्
काणयितव्ये
काणयितव्यानि
सम्बोधन
काणयितव्य
काणयितव्ये
काणयितव्यानि
द्वितीया
काणयितव्यम्
काणयितव्ये
काणयितव्यानि
तृतीया
काणयितव्येन
काणयितव्याभ्याम्
काणयितव्यैः
चतुर्थी
काणयितव्याय
काणयितव्याभ्याम्
काणयितव्येभ्यः
पञ्चमी
काणयितव्यात् / काणयितव्याद्
काणयितव्याभ्याम्
काणयितव्येभ्यः
षष्ठी
काणयितव्यस्य
काणयितव्ययोः
काणयितव्यानाम्
सप्तमी
काणयितव्ये
काणयितव्ययोः
काणयितव्येषु
 
एक
द्वि
बहु
प्रथमा
काणयितव्यम्
काणयितव्ये
काणयितव्यानि
सम्बोधन
काणयितव्य
काणयितव्ये
काणयितव्यानि
द्वितीया
काणयितव्यम्
काणयितव्ये
काणयितव्यानि
तृतीया
काणयितव्येन
काणयितव्याभ्याम्
काणयितव्यैः
चतुर्थी
काणयितव्याय
काणयितव्याभ्याम्
काणयितव्येभ्यः
पञ्चमी
काणयितव्यात् / काणयितव्याद्
काणयितव्याभ्याम्
काणयितव्येभ्यः
षष्ठी
काणयितव्यस्य
काणयितव्ययोः
काणयितव्यानाम्
सप्तमी
काणयितव्ये
काणयितव्ययोः
काणयितव्येषु


अन्याः