काणयत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काणयन्
काणयन्तौ
काणयन्तः
सम्बोधन
काणयन्
काणयन्तौ
काणयन्तः
द्वितीया
काणयन्तम्
काणयन्तौ
काणयतः
तृतीया
काणयता
काणयद्भ्याम्
काणयद्भिः
चतुर्थी
काणयते
काणयद्भ्याम्
काणयद्भ्यः
पञ्चमी
काणयतः
काणयद्भ्याम्
काणयद्भ्यः
षष्ठी
काणयतः
काणयतोः
काणयताम्
सप्तमी
काणयति
काणयतोः
काणयत्सु
 
एक
द्वि
बहु
प्रथमा
काणयन्
काणयन्तौ
काणयन्तः
सम्बोधन
काणयन्
काणयन्तौ
काणयन्तः
द्वितीया
काणयन्तम्
काणयन्तौ
काणयतः
तृतीया
काणयता
काणयद्भ्याम्
काणयद्भिः
चतुर्थी
काणयते
काणयद्भ्याम्
काणयद्भ्यः
पञ्चमी
काणयतः
काणयद्भ्याम्
काणयद्भ्यः
षष्ठी
काणयतः
काणयतोः
काणयताम्
सप्तमी
काणयति
काणयतोः
काणयत्सु


अन्याः