काणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काणनीयः
काणनीयौ
काणनीयाः
सम्बोधन
काणनीय
काणनीयौ
काणनीयाः
द्वितीया
काणनीयम्
काणनीयौ
काणनीयान्
तृतीया
काणनीयेन
काणनीयाभ्याम्
काणनीयैः
चतुर्थी
काणनीयाय
काणनीयाभ्याम्
काणनीयेभ्यः
पञ्चमी
काणनीयात् / काणनीयाद्
काणनीयाभ्याम्
काणनीयेभ्यः
षष्ठी
काणनीयस्य
काणनीययोः
काणनीयानाम्
सप्तमी
काणनीये
काणनीययोः
काणनीयेषु
 
एक
द्वि
बहु
प्रथमा
काणनीयः
काणनीयौ
काणनीयाः
सम्बोधन
काणनीय
काणनीयौ
काणनीयाः
द्वितीया
काणनीयम्
काणनीयौ
काणनीयान्
तृतीया
काणनीयेन
काणनीयाभ्याम्
काणनीयैः
चतुर्थी
काणनीयाय
काणनीयाभ्याम्
काणनीयेभ्यः
पञ्चमी
काणनीयात् / काणनीयाद्
काणनीयाभ्याम्
काणनीयेभ्यः
षष्ठी
काणनीयस्य
काणनीययोः
काणनीयानाम्
सप्तमी
काणनीये
काणनीययोः
काणनीयेषु


अन्याः