काणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काणकः
काणकौ
काणकाः
सम्बोधन
काणक
काणकौ
काणकाः
द्वितीया
काणकम्
काणकौ
काणकान्
तृतीया
काणकेन
काणकाभ्याम्
काणकैः
चतुर्थी
काणकाय
काणकाभ्याम्
काणकेभ्यः
पञ्चमी
काणकात् / काणकाद्
काणकाभ्याम्
काणकेभ्यः
षष्ठी
काणकस्य
काणकयोः
काणकानाम्
सप्तमी
काणके
काणकयोः
काणकेषु
 
एक
द्वि
बहु
प्रथमा
काणकः
काणकौ
काणकाः
सम्बोधन
काणक
काणकौ
काणकाः
द्वितीया
काणकम्
काणकौ
काणकान्
तृतीया
काणकेन
काणकाभ्याम्
काणकैः
चतुर्थी
काणकाय
काणकाभ्याम्
काणकेभ्यः
पञ्चमी
काणकात् / काणकाद्
काणकाभ्याम्
काणकेभ्यः
षष्ठी
काणकस्य
काणकयोः
काणकानाम्
सप्तमी
काणके
काणकयोः
काणकेषु


अन्याः