काञ्चितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काञ्चितव्यः
काञ्चितव्यौ
काञ्चितव्याः
सम्बोधन
काञ्चितव्य
काञ्चितव्यौ
काञ्चितव्याः
द्वितीया
काञ्चितव्यम्
काञ्चितव्यौ
काञ्चितव्यान्
तृतीया
काञ्चितव्येन
काञ्चितव्याभ्याम्
काञ्चितव्यैः
चतुर्थी
काञ्चितव्याय
काञ्चितव्याभ्याम्
काञ्चितव्येभ्यः
पञ्चमी
काञ्चितव्यात् / काञ्चितव्याद्
काञ्चितव्याभ्याम्
काञ्चितव्येभ्यः
षष्ठी
काञ्चितव्यस्य
काञ्चितव्ययोः
काञ्चितव्यानाम्
सप्तमी
काञ्चितव्ये
काञ्चितव्ययोः
काञ्चितव्येषु
 
एक
द्वि
बहु
प्रथमा
काञ्चितव्यः
काञ्चितव्यौ
काञ्चितव्याः
सम्बोधन
काञ्चितव्य
काञ्चितव्यौ
काञ्चितव्याः
द्वितीया
काञ्चितव्यम्
काञ्चितव्यौ
काञ्चितव्यान्
तृतीया
काञ्चितव्येन
काञ्चितव्याभ्याम्
काञ्चितव्यैः
चतुर्थी
काञ्चितव्याय
काञ्चितव्याभ्याम्
काञ्चितव्येभ्यः
पञ्चमी
काञ्चितव्यात् / काञ्चितव्याद्
काञ्चितव्याभ्याम्
काञ्चितव्येभ्यः
षष्ठी
काञ्चितव्यस्य
काञ्चितव्ययोः
काञ्चितव्यानाम्
सप्तमी
काञ्चितव्ये
काञ्चितव्ययोः
काञ्चितव्येषु


अन्याः