काञ्चित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काञ्चितः
काञ्चितौ
काञ्चिताः
सम्बोधन
काञ्चित
काञ्चितौ
काञ्चिताः
द्वितीया
काञ्चितम्
काञ्चितौ
काञ्चितान्
तृतीया
काञ्चितेन
काञ्चिताभ्याम्
काञ्चितैः
चतुर्थी
काञ्चिताय
काञ्चिताभ्याम्
काञ्चितेभ्यः
पञ्चमी
काञ्चितात् / काञ्चिताद्
काञ्चिताभ्याम्
काञ्चितेभ्यः
षष्ठी
काञ्चितस्य
काञ्चितयोः
काञ्चितानाम्
सप्तमी
काञ्चिते
काञ्चितयोः
काञ्चितेषु
 
एक
द्वि
बहु
प्रथमा
काञ्चितः
काञ्चितौ
काञ्चिताः
सम्बोधन
काञ्चित
काञ्चितौ
काञ्चिताः
द्वितीया
काञ्चितम्
काञ्चितौ
काञ्चितान्
तृतीया
काञ्चितेन
काञ्चिताभ्याम्
काञ्चितैः
चतुर्थी
काञ्चिताय
काञ्चिताभ्याम्
काञ्चितेभ्यः
पञ्चमी
काञ्चितात् / काञ्चिताद्
काञ्चिताभ्याम्
काञ्चितेभ्यः
षष्ठी
काञ्चितस्य
काञ्चितयोः
काञ्चितानाम्
सप्तमी
काञ्चिते
काञ्चितयोः
काञ्चितेषु


अन्याः