काजक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काजकः
काजकौ
काजकाः
सम्बोधन
काजक
काजकौ
काजकाः
द्वितीया
काजकम्
काजकौ
काजकान्
तृतीया
काजकेन
काजकाभ्याम्
काजकैः
चतुर्थी
काजकाय
काजकाभ्याम्
काजकेभ्यः
पञ्चमी
काजकात् / काजकाद्
काजकाभ्याम्
काजकेभ्यः
षष्ठी
काजकस्य
काजकयोः
काजकानाम्
सप्तमी
काजके
काजकयोः
काजकेषु
 
एक
द्वि
बहु
प्रथमा
काजकः
काजकौ
काजकाः
सम्बोधन
काजक
काजकौ
काजकाः
द्वितीया
काजकम्
काजकौ
काजकान्
तृतीया
काजकेन
काजकाभ्याम्
काजकैः
चतुर्थी
काजकाय
काजकाभ्याम्
काजकेभ्यः
पञ्चमी
काजकात् / काजकाद्
काजकाभ्याम्
काजकेभ्यः
षष्ठी
काजकस्य
काजकयोः
काजकानाम्
सप्तमी
काजके
काजकयोः
काजकेषु


अन्याः