काङ्क्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काङ्क्षितः
काङ्क्षितौ
काङ्क्षिताः
सम्बोधन
काङ्क्षित
काङ्क्षितौ
काङ्क्षिताः
द्वितीया
काङ्क्षितम्
काङ्क्षितौ
काङ्क्षितान्
तृतीया
काङ्क्षितेन
काङ्क्षिताभ्याम्
काङ्क्षितैः
चतुर्थी
काङ्क्षिताय
काङ्क्षिताभ्याम्
काङ्क्षितेभ्यः
पञ्चमी
काङ्क्षितात् / काङ्क्षिताद्
काङ्क्षिताभ्याम्
काङ्क्षितेभ्यः
षष्ठी
काङ्क्षितस्य
काङ्क्षितयोः
काङ्क्षितानाम्
सप्तमी
काङ्क्षिते
काङ्क्षितयोः
काङ्क्षितेषु
 
एक
द्वि
बहु
प्रथमा
काङ्क्षितः
काङ्क्षितौ
काङ्क्षिताः
सम्बोधन
काङ्क्षित
काङ्क्षितौ
काङ्क्षिताः
द्वितीया
काङ्क्षितम्
काङ्क्षितौ
काङ्क्षितान्
तृतीया
काङ्क्षितेन
काङ्क्षिताभ्याम्
काङ्क्षितैः
चतुर्थी
काङ्क्षिताय
काङ्क्षिताभ्याम्
काङ्क्षितेभ्यः
पञ्चमी
काङ्क्षितात् / काङ्क्षिताद्
काङ्क्षिताभ्याम्
काङ्क्षितेभ्यः
षष्ठी
काङ्क्षितस्य
काङ्क्षितयोः
काङ्क्षितानाम्
सप्तमी
काङ्क्षिते
काङ्क्षितयोः
काङ्क्षितेषु


अन्याः